Ticker

6/recent/ticker-posts

upasarg and avayav in sanskrit

अव्यय upasarg and avayav in sanskrit

upasarg and avayav in sanskrit
upasarg and avayav in sanskrit

परिभाषा- 'न व्ययं इति अव्ययम्।'
सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तद् अव्ययम्।।
'जो शब्द तीन लिंगों में, सात विभक्तियों में तथा तीन वचनों में एक जैसा रहता हो, उसे अव्यय कहते हैं।'

नियम-1. अव्ययीभाव समास में निष्पन्न शब्द अव्यय कहलाते हैं।
उदाहरण- यथाशक्ति, प्रत्येकम्, प्रतिदिनम्, उपगङ्गम, सप्तगङ्गम्, द्वियमुनम अधिगोपम्।

नियम-2. क्त्वा प्रत्यय में निष्पन्न शब्द अव्यय कहलाते हैं।
उदाहरण- पठित्वा, लिखित्वा, गत्वा, ज्ञात्वा, हत्वा, दृष्टवा।

नियम-3. ल्यप् प्रत्यय से निष्पन्न शब्द अव्यय माने जाते हैं।
दाहरण-

संपठ्यः - सम् उपसर्ग + पठ् धातु + ल्यप् प्रत्यय
संरक्ष्य - सम् उपसर्ग + रक्ष् धातु + ल्यप् प्रत्यय
आदायः - आ उपसर्गः + दा धातु + ल्यप् प्रत्यय

नियम-4. तुमुन् प्रत्यय से निष्पन्न शब्द अव्यय कहलाता है।
उदाहरण- पठितुम्, गन्तुम्, द्रष्टुम्

नियम-5.

उपसर्ग

-  उपसर्गों को अव्यय भी कहा जाता है।
-  'उपसर्गाः क्रियायोगे', उपसर्गसंज्ञा विधायक सूत्र
-  संस्कृत भाषा में उपसर्गो की संख्या द्वाविंशति (22) होती है।
-  उपसर्गों का प्रयोग शब्द व धातु से पूर्व में किया जाता है।
 

उपसर्ग

उदाहरण

प्र-आगे/अधिक

प्रदेश: प्राचार्य, प्रवासः, प्रयोगः, प्रचलनम्, प्रकारः, प्रयोजनम्, प्रचलित, प्रभुः, प्रवेशः

परा-पीछे

पराजयः,पराभवति,पराजयते,पराक्रमति, परावर्तते पराधीन-परा + अधीन (आ+अ = आ)

अप-कम/न्यून

अपमानः,अपहरति,अपहरणम्, अपकरोति,अपकीर्तिः, अपकारः

सम्-अच्छा/उचित

संस्कृतः, सन्तोषः, संभवति, संस्कृत, संस्करोति, संचरति

अनु-पीछे समान

अनुचरः, अनुवादः,अनुगच्छति, अनुकरोति, अनुज्ञा,अनुधावति, अनुभवति

अव-बुरा/हीन

अवगुणः,अवशेषः, अवगच्छति, अवसारः, अवभवति

निस्-निषेध

निश्छलः, निश्चय, निष्कामः, निष्पाप, निस्तेज

निर्-बाहर निषेध/बिना

नीरोगः, नीरसः, निरपराधः, निर्गच्छति, निराशाः

दुस्-बुरा विपरीत

दुष्कर्म, दुश्चरति, दुश्चरित्रम्, दुष्करोति, दुःशासन

दुर्-बुरा/विपरीत

दुर्जनः, दुर्गमः, दुराचरणम्, दुरुपयोगः, दुर्व्यवहार

वि-विशेष

विजयः, वियोगः, विरचति, विहरति, विलापः, विच्छेदः, विवाहः

आङ् (आ) तक/से

आहारः, आगच्छति, आकरोति, आगमः, आजीवनम्, आनयति, आरक्षणम्

नि-नीचे/निषेध

निवासः, न्यूनतम्, न्यूनः, निवसति, निचलति

अधि-श्रेष्ठ/प्रधान

अध्यास्ते, अधिशेते, अधितिष्ठति, अध्यक्ष:, अध्ययनम्, अधिगच्छति

अभि-सामने/समीप

अभ्यागत:, अभिवादनम्, अभिगच्छति, अभिभाषणम्

अति-अधिक/बहुत

अत्यधिकम्, अतिक्रमणम्, अत्यन्तम्, अतिसारः

अपि-भी

अपिहितम्, अपिगच्छति, अपिधानम्

सु-अच्छा/सरल

स्वागतम्, स्वच्छ:, स्वल्पम्, सुसंगति (सु, सम्), सूक्तिः, सुशीलः, सुविचारः

उद्-ऊपर

उल्लेखः, उच्चारणम्, उद्गच्छति, उज्ज्वलः, उत्कीर्णम्

प्रति-प्रत्येक/विपरीत

प्रत्येकम्, प्रतिदिनम्, प्रत्यागच्छति, प्रत्युत्तरः, प्रतिरुपम्, प्रत्यपुकारः (प्रति, उप)

परि-चारो ओर/पास

पर्यावरणम्, परिवारः, परिगच्छति, परिहरति, परिवसति, परिचलति

उप-समीप/पास

उपयमुनम्, उपगङ्गम्, उपगच्छति, उपदेशः, उपवासः, उपप्रमुख, उपकरोति

अव्यय शब्द व अर्थ
 

अव्यय

अर्थ

अव्यय

अर्थ

अत्र

यहाँ

कत्थम्

कैसे/किस प्रकार

तत्र

वहाँ

इदानीम्

इस समय

कदा

कब

अद्य

आज

कुत्र

कहाँ

श्वः

आने वाला कल

ह्यः

बीता हुआ कल

सह

साथ

साकं

साथ

सायम्

शाम

सहसा

अचानक

प्रातः

सुबह

युगपद्

जोड़ा/एक साथ

अभितः

दोनों ओर

परितः

चारों ओर

समया/निकषा

समीप/पास

धिक्

धिक्कार

अलं

पर्याप्त/निषेध

नमः

नमस्कार

स्वस्ति

कल्याण

प्रति

की ओर

तथा

वैसे

एव

ही

यथा

जैसे

अपि

भी

और

अधुना

अब/आज

वा

विकल्प

अन्तरा

मध्य में

पुनः

बार-बार

अन्तरेण

मध्य में

सर्वत्र

सभी जगह

शनैः-शनैः

धीरे-धीरे

उच्चै

ऊँचा

कदापि

कभी भी

नीचै

नीचा

उदाहरण

-        मोहन अद्य धौलपुरं गमिष्यति।
-        शिवः शनैः-शनैः ग्रामं गच्छति।
-        श्यामः संस्कृतमुच्चैः वदति।
-        रमा नीचैः शब्दं करोति।
-        श्री दुर्गादेव्यै नमः
-        श्री गणेशाय: नमः
-        शिवः लतया सह वनं गतवान्।
-        उद्यानं निकषा ग्रामः अस्ति।
-        इदानीम् रामः कार्यं करोति।
-        धिक् कृष्णाभक्तम्।
-        दैत्येभ्यः हरिः अलम्
-        अलं विवादेन।
-        अधुना त्वं किं करोषि।
-        त्वं कुत्र वससि

Post a Comment

0 Comments